BODHISATWA DR.BABASAHEB AMBEDKAR

BODHISATWA DR.BABASAHEB AMBEDKAR

Friday, July 31, 2015

buddha vandana

बुद्धं सरणं गच्छामी

नमो तस्स भगवतो अरहतो सम्मा संबुद्धस्स.
नमो तस्स भगवतो अरहतो सम्मा संबुद्धस्स.
नमो तस्स भगवतो अरहतो सम्मा संबुद्धस्स.


बुद्धं सरणं गच्छामी, ( बुद्धाला शरण जातो)
धम्मं सरणं गच्छामी.
 ( धम्माला शरण जातो)
संघं सरणं गच्छामी. ( संघाला शरण जातो)

दुतियंपी बुद्धं सरणं गच्छामी,
 ( दुस-यांदा बुद्धाला शरण जातो)
दुतियंपी धम्मं सरणं गच्छामी.
दुतियंपी संघं सरणं गच्छामी.

ततियंपी बुद्धं सरणं गच्छामी,
 (तिस-यांदा बुद्धाला शरण जातो)
ततियंपी धम्मं सरणं गच्छामी.
ततियंपी संघं सरणं गच्छामी.

पानाति पाता वेरमनि, सिख्खा पदम समाधि यामी।

(हत्या न करण्याची शपथ घेतो)
अदिन्नदाना वेरमनि, सिख्खा पदम समाधि यामी।
(चोरी न करण्याची शपथ घेतो)
कामेसु मिच्चाचारा वेरमनि, सिख्खा पदम समाधि यामी।
(कामना न करण्याची शपथ घेतो)
मुसावादा वेरमनि, सिख्खा पदम समाधि यामी।
( खोटे न बोलण्याची शपथ घेतो)
सुरा मेरय मज्जा, पमादठाना वेरमनि, सिख्खा पदम समाधि यामी।
( नशा न करण्याची शपथ घेतो)
बुद्ध पुजा (Buddha Puja)
वण्ण-गन्ध-गुणोपेतं एतं कुसुमसन्तति ।
पुजयामि मुनिन्दस्य, सिरीपाद सरोरुहे ।१।

पुजेमि बुद्धं कुसुमेन नेनं, पुज्जेन मेत्तेन लभामि मोक्खं ।
पुप्फं मिलायति यथा इदं मे, कायो तथा याति विनासभावं।२।

घनसारप्पदित्तेन, दिपेन तमधंसिना ।
तिलोकदीपं सम्बुद्धं पुजयामि तमोनुदं ।३।

सुगन्धिकाय वंदनं, अनन्त गुण गन्धिना।
सुगंधिना, हं गन्धेन, पुजयामि तथागतं ।४।

बुद्धं धम्मं च सघं, सुगततनुभवा धातवो धतुगब्भे।
लंकायं जम्बुदीपे तिदसपुरवरे, नागलोके च थुपे।५।

सब्बे बुद्धस्स बिम्बे, सकलदसदिसे केसलोमादिधातुं वन्दे।
सब्बेपि बुद्धं दसबलतनुजं बोधिचेत्तियं नमामि।६।

वन्दामि चेतियं सब्बं सब्बट्ठानेसु पतिठ्ठितं।
सारीरिक-धातु महाबोधि, बुद्धरुपं सकलं सदा।७।


१. त्रिरत्न वंदना ( Triratna Vandana)
इति पि सो भगवा अरहं, स्म्मासम्बुद्धो,
विज्जाचरणसम्पन्नो, सुगतो, लोकविदु, अनुत्तरो,
पुरिसदम्मसारथि, सत्था देव अनुस्सानं, बुद्धो भगवाति।
बुद्धं जीवितं परियन्तं सरणं गच्छामि ।
ये च बुद्धा अतीता च, ये च बुद्धा अनागता।
पच्चुपन्ना च ये बुद्धा, अहं वन्दामि सब्बदा।
नत्थि मे सरणं अञ्ञं, बुद्धो मे सरणं वरं।
एतेन सच्चवज्जेन होतु मे जयमंङ्गलं ।
उत्तमग्गेन बदे हं पादपंसु वरुत्तमं।
बुद्धे यो खलितो दोसो, बुद्धो खमतु तं ममं।
यन्कीची रतनं लोके विज्जाती विविधा पतू 
रतनन बुद्ध  समनत्ति ,तस्मा सोत्थि भवन्तु ते 
२. धम्म वंदना (Dhamma Vandana)
स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको,
एहिपस्सिको ओपनाय्यिको पच्चतं वेदित्ब्बो विञ्ञुही’ति।
धम्मं जीवित परियन्तं सरणं गच्छामि।
ये च धम्मा अतीता च, ये च धम्मा अनागता।
पच्चुपन्ना च ये धम्मा, अहं वन्दामि सब्बदा।
नत्थि मे सरणं अञ्ञं धम्मो मे सरणं वरं।
एतेन सच्चवज्जेन होतु मे जयमङ्गलं।
उत्तमङ्गेन वन्देहं, धम्मञ्च दुविधं वरं।
धम्मे यो खलितो दोसो, धम्मो खमतु तं ममं।
यन्कीची रतनं लोके विज्जाती विविधा पतू 
रतनन धम्म समनत्ति ,तस्मा सोत्थि भवन्तु ते


३.संघ वंदना (Sangh Vandana)
सुपटिपन्नो भगवतो सावकसंघो, उजुपतिपन्नो भगवतो सावकसंघो,
ञायपटिपन्नो भगवतो सावकसंघो, सामीचपटिपन्नो भगवतो सावकसंघो।
यदिदं चत्तारि पुरिसयुगानी, अठ्ठपुरिसपुग्गला
एस भगवतो सावकसंघो, आहुनेय्यो, पाहुनेय्यो,
दक्खिनेय्यो, अञ्जलिकरणीयो, अनुत्तरं पुञ्ञक्खेतं लोकस्सा’ति॥
संघं जीवित परियन्तं सरणं गच्छामि।
ये च संघा अतीता च, ये संघा अनागता।
पच्चुपन्ना च ये संघा अहं वन्दामि सब्बदा।
नत्थि मे सरणं अञ्ञं, संघो मे सरणं वरं।
एतेन सच्चवज्जेन, होतु मे जयमङगलं॥
उत्तमङ्गेन, वन्देहं, संघ ञ्च तिविधुत्तमं।
संघे यो खलितो दोसो, संघो खमतु तं ममं॥
यन्कीची रतनं लोके विज्जाती विविधा पतू 
रतनन संघ समनत्ति ,तस्मा सोत्थि भवन्तु ते

Imporatant address of buddhist centres and institute

This summary is not available. Please click here to view the post.